Declension table of ?śubhekṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśubhekṣaṇā śubhekṣaṇe śubhekṣaṇāḥ
Vocativeśubhekṣaṇe śubhekṣaṇe śubhekṣaṇāḥ
Accusativeśubhekṣaṇām śubhekṣaṇe śubhekṣaṇāḥ
Instrumentalśubhekṣaṇayā śubhekṣaṇābhyām śubhekṣaṇābhiḥ
Dativeśubhekṣaṇāyai śubhekṣaṇābhyām śubhekṣaṇābhyaḥ
Ablativeśubhekṣaṇāyāḥ śubhekṣaṇābhyām śubhekṣaṇābhyaḥ
Genitiveśubhekṣaṇāyāḥ śubhekṣaṇayoḥ śubhekṣaṇānām
Locativeśubhekṣaṇāyām śubhekṣaṇayoḥ śubhekṣaṇāsu

Adverb -śubhekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria