Declension table of ?śubhekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśubhekṣaṇam śubhekṣaṇe śubhekṣaṇāni
Vocativeśubhekṣaṇa śubhekṣaṇe śubhekṣaṇāni
Accusativeśubhekṣaṇam śubhekṣaṇe śubhekṣaṇāni
Instrumentalśubhekṣaṇena śubhekṣaṇābhyām śubhekṣaṇaiḥ
Dativeśubhekṣaṇāya śubhekṣaṇābhyām śubhekṣaṇebhyaḥ
Ablativeśubhekṣaṇāt śubhekṣaṇābhyām śubhekṣaṇebhyaḥ
Genitiveśubhekṣaṇasya śubhekṣaṇayoḥ śubhekṣaṇānām
Locativeśubhekṣaṇe śubhekṣaṇayoḥ śubhekṣaṇeṣu

Compound śubhekṣaṇa -

Adverb -śubhekṣaṇam -śubhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria