Declension table of ?śubhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśubhekṣaṇaḥ śubhekṣaṇau śubhekṣaṇāḥ
Vocativeśubhekṣaṇa śubhekṣaṇau śubhekṣaṇāḥ
Accusativeśubhekṣaṇam śubhekṣaṇau śubhekṣaṇān
Instrumentalśubhekṣaṇena śubhekṣaṇābhyām śubhekṣaṇaiḥ śubhekṣaṇebhiḥ
Dativeśubhekṣaṇāya śubhekṣaṇābhyām śubhekṣaṇebhyaḥ
Ablativeśubhekṣaṇāt śubhekṣaṇābhyām śubhekṣaṇebhyaḥ
Genitiveśubhekṣaṇasya śubhekṣaṇayoḥ śubhekṣaṇānām
Locativeśubhekṣaṇe śubhekṣaṇayoḥ śubhekṣaṇeṣu

Compound śubhekṣaṇa -

Adverb -śubhekṣaṇam -śubhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria