Declension table of ?śubhaśīlā

Deva

FeminineSingularDualPlural
Nominativeśubhaśīlā śubhaśīle śubhaśīlāḥ
Vocativeśubhaśīle śubhaśīle śubhaśīlāḥ
Accusativeśubhaśīlām śubhaśīle śubhaśīlāḥ
Instrumentalśubhaśīlayā śubhaśīlābhyām śubhaśīlābhiḥ
Dativeśubhaśīlāyai śubhaśīlābhyām śubhaśīlābhyaḥ
Ablativeśubhaśīlāyāḥ śubhaśīlābhyām śubhaśīlābhyaḥ
Genitiveśubhaśīlāyāḥ śubhaśīlayoḥ śubhaśīlānām
Locativeśubhaśīlāyām śubhaśīlayoḥ śubhaśīlāsu

Adverb -śubhaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria