Declension table of ?śubhaśīla

Deva

NeuterSingularDualPlural
Nominativeśubhaśīlam śubhaśīle śubhaśīlāni
Vocativeśubhaśīla śubhaśīle śubhaśīlāni
Accusativeśubhaśīlam śubhaśīle śubhaśīlāni
Instrumentalśubhaśīlena śubhaśīlābhyām śubhaśīlaiḥ
Dativeśubhaśīlāya śubhaśīlābhyām śubhaśīlebhyaḥ
Ablativeśubhaśīlāt śubhaśīlābhyām śubhaśīlebhyaḥ
Genitiveśubhaśīlasya śubhaśīlayoḥ śubhaśīlānām
Locativeśubhaśīle śubhaśīlayoḥ śubhaśīleṣu

Compound śubhaśīla -

Adverb -śubhaśīlam -śubhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria