Declension table of ?śubhaśīla

Deva

MasculineSingularDualPlural
Nominativeśubhaśīlaḥ śubhaśīlau śubhaśīlāḥ
Vocativeśubhaśīla śubhaśīlau śubhaśīlāḥ
Accusativeśubhaśīlam śubhaśīlau śubhaśīlān
Instrumentalśubhaśīlena śubhaśīlābhyām śubhaśīlaiḥ śubhaśīlebhiḥ
Dativeśubhaśīlāya śubhaśīlābhyām śubhaśīlebhyaḥ
Ablativeśubhaśīlāt śubhaśīlābhyām śubhaśīlebhyaḥ
Genitiveśubhaśīlasya śubhaśīlayoḥ śubhaśīlānām
Locativeśubhaśīle śubhaśīlayoḥ śubhaśīleṣu

Compound śubhaśīla -

Adverb -śubhaśīlam -śubhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria