Declension table of ?śubhaśaṃsinī

Deva

FeminineSingularDualPlural
Nominativeśubhaśaṃsinī śubhaśaṃsinyau śubhaśaṃsinyaḥ
Vocativeśubhaśaṃsini śubhaśaṃsinyau śubhaśaṃsinyaḥ
Accusativeśubhaśaṃsinīm śubhaśaṃsinyau śubhaśaṃsinīḥ
Instrumentalśubhaśaṃsinyā śubhaśaṃsinībhyām śubhaśaṃsinībhiḥ
Dativeśubhaśaṃsinyai śubhaśaṃsinībhyām śubhaśaṃsinībhyaḥ
Ablativeśubhaśaṃsinyāḥ śubhaśaṃsinībhyām śubhaśaṃsinībhyaḥ
Genitiveśubhaśaṃsinyāḥ śubhaśaṃsinyoḥ śubhaśaṃsinīnām
Locativeśubhaśaṃsinyām śubhaśaṃsinyoḥ śubhaśaṃsinīṣu

Compound śubhaśaṃsini - śubhaśaṃsinī -

Adverb -śubhaśaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria