Declension table of ?śubhaśaṃsin

Deva

MasculineSingularDualPlural
Nominativeśubhaśaṃsī śubhaśaṃsinau śubhaśaṃsinaḥ
Vocativeśubhaśaṃsin śubhaśaṃsinau śubhaśaṃsinaḥ
Accusativeśubhaśaṃsinam śubhaśaṃsinau śubhaśaṃsinaḥ
Instrumentalśubhaśaṃsinā śubhaśaṃsibhyām śubhaśaṃsibhiḥ
Dativeśubhaśaṃsine śubhaśaṃsibhyām śubhaśaṃsibhyaḥ
Ablativeśubhaśaṃsinaḥ śubhaśaṃsibhyām śubhaśaṃsibhyaḥ
Genitiveśubhaśaṃsinaḥ śubhaśaṃsinoḥ śubhaśaṃsinām
Locativeśubhaśaṃsini śubhaśaṃsinoḥ śubhaśaṃsiṣu

Compound śubhaśaṃsi -

Adverb -śubhaśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria