Declension table of ?śubhavyūha

Deva

MasculineSingularDualPlural
Nominativeśubhavyūhaḥ śubhavyūhau śubhavyūhāḥ
Vocativeśubhavyūha śubhavyūhau śubhavyūhāḥ
Accusativeśubhavyūham śubhavyūhau śubhavyūhān
Instrumentalśubhavyūhena śubhavyūhābhyām śubhavyūhaiḥ śubhavyūhebhiḥ
Dativeśubhavyūhāya śubhavyūhābhyām śubhavyūhebhyaḥ
Ablativeśubhavyūhāt śubhavyūhābhyām śubhavyūhebhyaḥ
Genitiveśubhavyūhasya śubhavyūhayoḥ śubhavyūhānām
Locativeśubhavyūhe śubhavyūhayoḥ śubhavyūheṣu

Compound śubhavyūha -

Adverb -śubhavyūham -śubhavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria