Declension table of ?śubhavrata

Deva

NeuterSingularDualPlural
Nominativeśubhavratam śubhavrate śubhavratāni
Vocativeśubhavrata śubhavrate śubhavratāni
Accusativeśubhavratam śubhavrate śubhavratāni
Instrumentalśubhavratena śubhavratābhyām śubhavrataiḥ
Dativeśubhavratāya śubhavratābhyām śubhavratebhyaḥ
Ablativeśubhavratāt śubhavratābhyām śubhavratebhyaḥ
Genitiveśubhavratasya śubhavratayoḥ śubhavratānām
Locativeśubhavrate śubhavratayoḥ śubhavrateṣu

Compound śubhavrata -

Adverb -śubhavratam -śubhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria