Declension table of ?śubhavrata

Deva

MasculineSingularDualPlural
Nominativeśubhavrataḥ śubhavratau śubhavratāḥ
Vocativeśubhavrata śubhavratau śubhavratāḥ
Accusativeśubhavratam śubhavratau śubhavratān
Instrumentalśubhavratena śubhavratābhyām śubhavrataiḥ śubhavratebhiḥ
Dativeśubhavratāya śubhavratābhyām śubhavratebhyaḥ
Ablativeśubhavratāt śubhavratābhyām śubhavratebhyaḥ
Genitiveśubhavratasya śubhavratayoḥ śubhavratānām
Locativeśubhavrate śubhavratayoḥ śubhavrateṣu

Compound śubhavrata -

Adverb -śubhavratam -śubhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria