Declension table of ?śubhavimalagarbha

Deva

MasculineSingularDualPlural
Nominativeśubhavimalagarbhaḥ śubhavimalagarbhau śubhavimalagarbhāḥ
Vocativeśubhavimalagarbha śubhavimalagarbhau śubhavimalagarbhāḥ
Accusativeśubhavimalagarbham śubhavimalagarbhau śubhavimalagarbhān
Instrumentalśubhavimalagarbheṇa śubhavimalagarbhābhyām śubhavimalagarbhaiḥ śubhavimalagarbhebhiḥ
Dativeśubhavimalagarbhāya śubhavimalagarbhābhyām śubhavimalagarbhebhyaḥ
Ablativeśubhavimalagarbhāt śubhavimalagarbhābhyām śubhavimalagarbhebhyaḥ
Genitiveśubhavimalagarbhasya śubhavimalagarbhayoḥ śubhavimalagarbhāṇām
Locativeśubhavimalagarbhe śubhavimalagarbhayoḥ śubhavimalagarbheṣu

Compound śubhavimalagarbha -

Adverb -śubhavimalagarbham -śubhavimalagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria