Declension table of ?śubhavāsara

Deva

MasculineSingularDualPlural
Nominativeśubhavāsaraḥ śubhavāsarau śubhavāsarāḥ
Vocativeśubhavāsara śubhavāsarau śubhavāsarāḥ
Accusativeśubhavāsaram śubhavāsarau śubhavāsarān
Instrumentalśubhavāsareṇa śubhavāsarābhyām śubhavāsaraiḥ śubhavāsarebhiḥ
Dativeśubhavāsarāya śubhavāsarābhyām śubhavāsarebhyaḥ
Ablativeśubhavāsarāt śubhavāsarābhyām śubhavāsarebhyaḥ
Genitiveśubhavāsarasya śubhavāsarayoḥ śubhavāsarāṇām
Locativeśubhavāsare śubhavāsarayoḥ śubhavāsareṣu

Compound śubhavāsara -

Adverb -śubhavāsaram -śubhavāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria