Declension table of ?śubhatarā

Deva

FeminineSingularDualPlural
Nominativeśubhatarā śubhatare śubhatarāḥ
Vocativeśubhatare śubhatare śubhatarāḥ
Accusativeśubhatarām śubhatare śubhatarāḥ
Instrumentalśubhatarayā śubhatarābhyām śubhatarābhiḥ
Dativeśubhatarāyai śubhatarābhyām śubhatarābhyaḥ
Ablativeśubhatarāyāḥ śubhatarābhyām śubhatarābhyaḥ
Genitiveśubhatarāyāḥ śubhatarayoḥ śubhatarāṇām
Locativeśubhatarāyām śubhatarayoḥ śubhatarāsu

Adverb -śubhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria