Declension table of ?śubhatara

Deva

NeuterSingularDualPlural
Nominativeśubhataram śubhatare śubhatarāṇi
Vocativeśubhatara śubhatare śubhatarāṇi
Accusativeśubhataram śubhatare śubhatarāṇi
Instrumentalśubhatareṇa śubhatarābhyām śubhataraiḥ
Dativeśubhatarāya śubhatarābhyām śubhatarebhyaḥ
Ablativeśubhatarāt śubhatarābhyām śubhatarebhyaḥ
Genitiveśubhatarasya śubhatarayoḥ śubhatarāṇām
Locativeśubhatare śubhatarayoḥ śubhatareṣu

Compound śubhatara -

Adverb -śubhataram -śubhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria