Declension table of ?śubhatātikṛtā

Deva

FeminineSingularDualPlural
Nominativeśubhatātikṛtā śubhatātikṛte śubhatātikṛtāḥ
Vocativeśubhatātikṛte śubhatātikṛte śubhatātikṛtāḥ
Accusativeśubhatātikṛtām śubhatātikṛte śubhatātikṛtāḥ
Instrumentalśubhatātikṛtayā śubhatātikṛtābhyām śubhatātikṛtābhiḥ
Dativeśubhatātikṛtāyai śubhatātikṛtābhyām śubhatātikṛtābhyaḥ
Ablativeśubhatātikṛtāyāḥ śubhatātikṛtābhyām śubhatātikṛtābhyaḥ
Genitiveśubhatātikṛtāyāḥ śubhatātikṛtayoḥ śubhatātikṛtānām
Locativeśubhatātikṛtāyām śubhatātikṛtayoḥ śubhatātikṛtāsu

Adverb -śubhatātikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria