Declension table of ?śubhatātikṛt

Deva

MasculineSingularDualPlural
Nominativeśubhatātikṛt śubhatātikṛtau śubhatātikṛtaḥ
Vocativeśubhatātikṛt śubhatātikṛtau śubhatātikṛtaḥ
Accusativeśubhatātikṛtam śubhatātikṛtau śubhatātikṛtaḥ
Instrumentalśubhatātikṛtā śubhatātikṛdbhyām śubhatātikṛdbhiḥ
Dativeśubhatātikṛte śubhatātikṛdbhyām śubhatātikṛdbhyaḥ
Ablativeśubhatātikṛtaḥ śubhatātikṛdbhyām śubhatātikṛdbhyaḥ
Genitiveśubhatātikṛtaḥ śubhatātikṛtoḥ śubhatātikṛtām
Locativeśubhatātikṛti śubhatātikṛtoḥ śubhatātikṛtsu

Compound śubhatātikṛt -

Adverb -śubhatātikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria