Declension table of ?śubhatāti

Deva

FeminineSingularDualPlural
Nominativeśubhatātiḥ śubhatātī śubhatātayaḥ
Vocativeśubhatāte śubhatātī śubhatātayaḥ
Accusativeśubhatātim śubhatātī śubhatātīḥ
Instrumentalśubhatātyā śubhatātibhyām śubhatātibhiḥ
Dativeśubhatātyai śubhatātaye śubhatātibhyām śubhatātibhyaḥ
Ablativeśubhatātyāḥ śubhatāteḥ śubhatātibhyām śubhatātibhyaḥ
Genitiveśubhatātyāḥ śubhatāteḥ śubhatātyoḥ śubhatātīnām
Locativeśubhatātyām śubhatātau śubhatātyoḥ śubhatātiṣu

Compound śubhatāti -

Adverb -śubhatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria