Declension table of ?śubhasthalī

Deva

FeminineSingularDualPlural
Nominativeśubhasthalī śubhasthalyau śubhasthalyaḥ
Vocativeśubhasthali śubhasthalyau śubhasthalyaḥ
Accusativeśubhasthalīm śubhasthalyau śubhasthalīḥ
Instrumentalśubhasthalyā śubhasthalībhyām śubhasthalībhiḥ
Dativeśubhasthalyai śubhasthalībhyām śubhasthalībhyaḥ
Ablativeśubhasthalyāḥ śubhasthalībhyām śubhasthalībhyaḥ
Genitiveśubhasthalyāḥ śubhasthalyoḥ śubhasthalīnām
Locativeśubhasthalyām śubhasthalyoḥ śubhasthalīṣu

Compound śubhasthali - śubhasthalī -

Adverb -śubhasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria