Declension table of ?śubhaspati

Deva

MasculineSingularDualPlural
Nominativeśubhaspatiḥ śubhaspatī śubhaspatayaḥ
Vocativeśubhaspate śubhaspatī śubhaspatayaḥ
Accusativeśubhaspatim śubhaspatī śubhaspatīn
Instrumentalśubhaspatinā śubhaspatibhyām śubhaspatibhiḥ
Dativeśubhaspataye śubhaspatibhyām śubhaspatibhyaḥ
Ablativeśubhaspateḥ śubhaspatibhyām śubhaspatibhyaḥ
Genitiveśubhaspateḥ śubhaspatyoḥ śubhaspatīnām
Locativeśubhaspatau śubhaspatyoḥ śubhaspatiṣu

Compound śubhaspati -

Adverb -śubhaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria