Declension table of ?śubhasamanvitā

Deva

FeminineSingularDualPlural
Nominativeśubhasamanvitā śubhasamanvite śubhasamanvitāḥ
Vocativeśubhasamanvite śubhasamanvite śubhasamanvitāḥ
Accusativeśubhasamanvitām śubhasamanvite śubhasamanvitāḥ
Instrumentalśubhasamanvitayā śubhasamanvitābhyām śubhasamanvitābhiḥ
Dativeśubhasamanvitāyai śubhasamanvitābhyām śubhasamanvitābhyaḥ
Ablativeśubhasamanvitāyāḥ śubhasamanvitābhyām śubhasamanvitābhyaḥ
Genitiveśubhasamanvitāyāḥ śubhasamanvitayoḥ śubhasamanvitānām
Locativeśubhasamanvitāyām śubhasamanvitayoḥ śubhasamanvitāsu

Adverb -śubhasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria