Declension table of ?śubhasamanvita

Deva

NeuterSingularDualPlural
Nominativeśubhasamanvitam śubhasamanvite śubhasamanvitāni
Vocativeśubhasamanvita śubhasamanvite śubhasamanvitāni
Accusativeśubhasamanvitam śubhasamanvite śubhasamanvitāni
Instrumentalśubhasamanvitena śubhasamanvitābhyām śubhasamanvitaiḥ
Dativeśubhasamanvitāya śubhasamanvitābhyām śubhasamanvitebhyaḥ
Ablativeśubhasamanvitāt śubhasamanvitābhyām śubhasamanvitebhyaḥ
Genitiveśubhasamanvitasya śubhasamanvitayoḥ śubhasamanvitānām
Locativeśubhasamanvite śubhasamanvitayoḥ śubhasamanviteṣu

Compound śubhasamanvita -

Adverb -śubhasamanvitam -śubhasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria