Declension table of ?śubhasamanvita

Deva

MasculineSingularDualPlural
Nominativeśubhasamanvitaḥ śubhasamanvitau śubhasamanvitāḥ
Vocativeśubhasamanvita śubhasamanvitau śubhasamanvitāḥ
Accusativeśubhasamanvitam śubhasamanvitau śubhasamanvitān
Instrumentalśubhasamanvitena śubhasamanvitābhyām śubhasamanvitaiḥ śubhasamanvitebhiḥ
Dativeśubhasamanvitāya śubhasamanvitābhyām śubhasamanvitebhyaḥ
Ablativeśubhasamanvitāt śubhasamanvitābhyām śubhasamanvitebhyaḥ
Genitiveśubhasamanvitasya śubhasamanvitayoḥ śubhasamanvitānām
Locativeśubhasamanvite śubhasamanvitayoḥ śubhasamanviteṣu

Compound śubhasamanvita -

Adverb -śubhasamanvitam -śubhasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria