Declension table of ?śubhasaṃyutā

Deva

FeminineSingularDualPlural
Nominativeśubhasaṃyutā śubhasaṃyute śubhasaṃyutāḥ
Vocativeśubhasaṃyute śubhasaṃyute śubhasaṃyutāḥ
Accusativeśubhasaṃyutām śubhasaṃyute śubhasaṃyutāḥ
Instrumentalśubhasaṃyutayā śubhasaṃyutābhyām śubhasaṃyutābhiḥ
Dativeśubhasaṃyutāyai śubhasaṃyutābhyām śubhasaṃyutābhyaḥ
Ablativeśubhasaṃyutāyāḥ śubhasaṃyutābhyām śubhasaṃyutābhyaḥ
Genitiveśubhasaṃyutāyāḥ śubhasaṃyutayoḥ śubhasaṃyutānām
Locativeśubhasaṃyutāyām śubhasaṃyutayoḥ śubhasaṃyutāsu

Adverb -śubhasaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria