Declension table of ?śubhasaṃyuta

Deva

NeuterSingularDualPlural
Nominativeśubhasaṃyutam śubhasaṃyute śubhasaṃyutāni
Vocativeśubhasaṃyuta śubhasaṃyute śubhasaṃyutāni
Accusativeśubhasaṃyutam śubhasaṃyute śubhasaṃyutāni
Instrumentalśubhasaṃyutena śubhasaṃyutābhyām śubhasaṃyutaiḥ
Dativeśubhasaṃyutāya śubhasaṃyutābhyām śubhasaṃyutebhyaḥ
Ablativeśubhasaṃyutāt śubhasaṃyutābhyām śubhasaṃyutebhyaḥ
Genitiveśubhasaṃyutasya śubhasaṃyutayoḥ śubhasaṃyutānām
Locativeśubhasaṃyute śubhasaṃyutayoḥ śubhasaṃyuteṣu

Compound śubhasaṃyuta -

Adverb -śubhasaṃyutam -śubhasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria