Declension table of ?śubhasaṃyuta

Deva

MasculineSingularDualPlural
Nominativeśubhasaṃyutaḥ śubhasaṃyutau śubhasaṃyutāḥ
Vocativeśubhasaṃyuta śubhasaṃyutau śubhasaṃyutāḥ
Accusativeśubhasaṃyutam śubhasaṃyutau śubhasaṃyutān
Instrumentalśubhasaṃyutena śubhasaṃyutābhyām śubhasaṃyutaiḥ śubhasaṃyutebhiḥ
Dativeśubhasaṃyutāya śubhasaṃyutābhyām śubhasaṃyutebhyaḥ
Ablativeśubhasaṃyutāt śubhasaṃyutābhyām śubhasaṃyutebhyaḥ
Genitiveśubhasaṃyutasya śubhasaṃyutayoḥ śubhasaṃyutānām
Locativeśubhasaṃyute śubhasaṃyutayoḥ śubhasaṃyuteṣu

Compound śubhasaṃyuta -

Adverb -śubhasaṃyutam -śubhasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria