Declension table of ?śubhapuṣpitaśuddhi

Deva

MasculineSingularDualPlural
Nominativeśubhapuṣpitaśuddhiḥ śubhapuṣpitaśuddhī śubhapuṣpitaśuddhayaḥ
Vocativeśubhapuṣpitaśuddhe śubhapuṣpitaśuddhī śubhapuṣpitaśuddhayaḥ
Accusativeśubhapuṣpitaśuddhim śubhapuṣpitaśuddhī śubhapuṣpitaśuddhīn
Instrumentalśubhapuṣpitaśuddhinā śubhapuṣpitaśuddhibhyām śubhapuṣpitaśuddhibhiḥ
Dativeśubhapuṣpitaśuddhaye śubhapuṣpitaśuddhibhyām śubhapuṣpitaśuddhibhyaḥ
Ablativeśubhapuṣpitaśuddheḥ śubhapuṣpitaśuddhibhyām śubhapuṣpitaśuddhibhyaḥ
Genitiveśubhapuṣpitaśuddheḥ śubhapuṣpitaśuddhyoḥ śubhapuṣpitaśuddhīnām
Locativeśubhapuṣpitaśuddhau śubhapuṣpitaśuddhyoḥ śubhapuṣpitaśuddhiṣu

Compound śubhapuṣpitaśuddhi -

Adverb -śubhapuṣpitaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria