Declension table of ?śubhapradā

Deva

FeminineSingularDualPlural
Nominativeśubhapradā śubhaprade śubhapradāḥ
Vocativeśubhaprade śubhaprade śubhapradāḥ
Accusativeśubhapradām śubhaprade śubhapradāḥ
Instrumentalśubhapradayā śubhapradābhyām śubhapradābhiḥ
Dativeśubhapradāyai śubhapradābhyām śubhapradābhyaḥ
Ablativeśubhapradāyāḥ śubhapradābhyām śubhapradābhyaḥ
Genitiveśubhapradāyāḥ śubhapradayoḥ śubhapradānām
Locativeśubhapradāyām śubhapradayoḥ śubhapradāsu

Adverb -śubhapradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria