Declension table of ?śubhaprada

Deva

MasculineSingularDualPlural
Nominativeśubhapradaḥ śubhapradau śubhapradāḥ
Vocativeśubhaprada śubhapradau śubhapradāḥ
Accusativeśubhapradam śubhapradau śubhapradān
Instrumentalśubhapradena śubhapradābhyām śubhapradaiḥ śubhapradebhiḥ
Dativeśubhapradāya śubhapradābhyām śubhapradebhyaḥ
Ablativeśubhapradāt śubhapradābhyām śubhapradebhyaḥ
Genitiveśubhapradasya śubhapradayoḥ śubhapradānām
Locativeśubhaprade śubhapradayoḥ śubhapradeṣu

Compound śubhaprada -

Adverb -śubhapradam -śubhapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria