Declension table of ?śubhaphalakṛtā

Deva

FeminineSingularDualPlural
Nominativeśubhaphalakṛtā śubhaphalakṛte śubhaphalakṛtāḥ
Vocativeśubhaphalakṛte śubhaphalakṛte śubhaphalakṛtāḥ
Accusativeśubhaphalakṛtām śubhaphalakṛte śubhaphalakṛtāḥ
Instrumentalśubhaphalakṛtayā śubhaphalakṛtābhyām śubhaphalakṛtābhiḥ
Dativeśubhaphalakṛtāyai śubhaphalakṛtābhyām śubhaphalakṛtābhyaḥ
Ablativeśubhaphalakṛtāyāḥ śubhaphalakṛtābhyām śubhaphalakṛtābhyaḥ
Genitiveśubhaphalakṛtāyāḥ śubhaphalakṛtayoḥ śubhaphalakṛtānām
Locativeśubhaphalakṛtāyām śubhaphalakṛtayoḥ śubhaphalakṛtāsu

Adverb -śubhaphalakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria