Declension table of ?śubhaphala

Deva

NeuterSingularDualPlural
Nominativeśubhaphalam śubhaphale śubhaphalāni
Vocativeśubhaphala śubhaphale śubhaphalāni
Accusativeśubhaphalam śubhaphale śubhaphalāni
Instrumentalśubhaphalena śubhaphalābhyām śubhaphalaiḥ
Dativeśubhaphalāya śubhaphalābhyām śubhaphalebhyaḥ
Ablativeśubhaphalāt śubhaphalābhyām śubhaphalebhyaḥ
Genitiveśubhaphalasya śubhaphalayoḥ śubhaphalānām
Locativeśubhaphale śubhaphalayoḥ śubhaphaleṣu

Compound śubhaphala -

Adverb -śubhaphalam -śubhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria