Declension table of ?śubhanaya

Deva

MasculineSingularDualPlural
Nominativeśubhanayaḥ śubhanayau śubhanayāḥ
Vocativeśubhanaya śubhanayau śubhanayāḥ
Accusativeśubhanayam śubhanayau śubhanayān
Instrumentalśubhanayena śubhanayābhyām śubhanayaiḥ śubhanayebhiḥ
Dativeśubhanayāya śubhanayābhyām śubhanayebhyaḥ
Ablativeśubhanayāt śubhanayābhyām śubhanayebhyaḥ
Genitiveśubhanayasya śubhanayayoḥ śubhanayānām
Locativeśubhanaye śubhanayayoḥ śubhanayeṣu

Compound śubhanaya -

Adverb -śubhanayam -śubhanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria