Declension table of ?śubhanāmā

Deva

FeminineSingularDualPlural
Nominativeśubhanāmā śubhanāme śubhanāmāḥ
Vocativeśubhanāme śubhanāme śubhanāmāḥ
Accusativeśubhanāmām śubhanāme śubhanāmāḥ
Instrumentalśubhanāmayā śubhanāmābhyām śubhanāmābhiḥ
Dativeśubhanāmāyai śubhanāmābhyām śubhanāmābhyaḥ
Ablativeśubhanāmāyāḥ śubhanāmābhyām śubhanāmābhyaḥ
Genitiveśubhanāmāyāḥ śubhanāmayoḥ śubhanāmānām
Locativeśubhanāmāyām śubhanāmayoḥ śubhanāmāsu

Adverb -śubhanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria