Declension table of ?śubhamayī

Deva

FeminineSingularDualPlural
Nominativeśubhamayī śubhamayyau śubhamayyaḥ
Vocativeśubhamayi śubhamayyau śubhamayyaḥ
Accusativeśubhamayīm śubhamayyau śubhamayīḥ
Instrumentalśubhamayyā śubhamayībhyām śubhamayībhiḥ
Dativeśubhamayyai śubhamayībhyām śubhamayībhyaḥ
Ablativeśubhamayyāḥ śubhamayībhyām śubhamayībhyaḥ
Genitiveśubhamayyāḥ śubhamayyoḥ śubhamayīnām
Locativeśubhamayyām śubhamayyoḥ śubhamayīṣu

Compound śubhamayi - śubhamayī -

Adverb -śubhamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria