Declension table of ?śubhamaya

Deva

NeuterSingularDualPlural
Nominativeśubhamayam śubhamaye śubhamayāni
Vocativeśubhamaya śubhamaye śubhamayāni
Accusativeśubhamayam śubhamaye śubhamayāni
Instrumentalśubhamayena śubhamayābhyām śubhamayaiḥ
Dativeśubhamayāya śubhamayābhyām śubhamayebhyaḥ
Ablativeśubhamayāt śubhamayābhyām śubhamayebhyaḥ
Genitiveśubhamayasya śubhamayayoḥ śubhamayānām
Locativeśubhamaye śubhamayayoḥ śubhamayeṣu

Compound śubhamaya -

Adverb -śubhamayam -śubhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria