Declension table of ?śubhamālā

Deva

FeminineSingularDualPlural
Nominativeśubhamālā śubhamāle śubhamālāḥ
Vocativeśubhamāle śubhamāle śubhamālāḥ
Accusativeśubhamālām śubhamāle śubhamālāḥ
Instrumentalśubhamālayā śubhamālābhyām śubhamālābhiḥ
Dativeśubhamālāyai śubhamālābhyām śubhamālābhyaḥ
Ablativeśubhamālāyāḥ śubhamālābhyām śubhamālābhyaḥ
Genitiveśubhamālāyāḥ śubhamālayoḥ śubhamālānām
Locativeśubhamālāyām śubhamālayoḥ śubhamālāsu

Adverb -śubhamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria