Declension table of ?śubhakathā

Deva

FeminineSingularDualPlural
Nominativeśubhakathā śubhakathe śubhakathāḥ
Vocativeśubhakathe śubhakathe śubhakathāḥ
Accusativeśubhakathām śubhakathe śubhakathāḥ
Instrumentalśubhakathayā śubhakathābhyām śubhakathābhiḥ
Dativeśubhakathāyai śubhakathābhyām śubhakathābhyaḥ
Ablativeśubhakathāyāḥ śubhakathābhyām śubhakathābhyaḥ
Genitiveśubhakathāyāḥ śubhakathayoḥ śubhakathānām
Locativeśubhakathāyām śubhakathayoḥ śubhakathāsu

Adverb -śubhakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria