Declension table of ?śubhakarmanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśubhakarmanirṇayaḥ śubhakarmanirṇayau śubhakarmanirṇayāḥ
Vocativeśubhakarmanirṇaya śubhakarmanirṇayau śubhakarmanirṇayāḥ
Accusativeśubhakarmanirṇayam śubhakarmanirṇayau śubhakarmanirṇayān
Instrumentalśubhakarmanirṇayena śubhakarmanirṇayābhyām śubhakarmanirṇayaiḥ śubhakarmanirṇayebhiḥ
Dativeśubhakarmanirṇayāya śubhakarmanirṇayābhyām śubhakarmanirṇayebhyaḥ
Ablativeśubhakarmanirṇayāt śubhakarmanirṇayābhyām śubhakarmanirṇayebhyaḥ
Genitiveśubhakarmanirṇayasya śubhakarmanirṇayayoḥ śubhakarmanirṇayānām
Locativeśubhakarmanirṇaye śubhakarmanirṇayayoḥ śubhakarmanirṇayeṣu

Compound śubhakarmanirṇaya -

Adverb -śubhakarmanirṇayam -śubhakarmanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria