Declension table of ?śubhakarman

Deva

NeuterSingularDualPlural
Nominativeśubhakarma śubhakarmaṇī śubhakarmāṇi
Vocativeśubhakarman śubhakarma śubhakarmaṇī śubhakarmāṇi
Accusativeśubhakarma śubhakarmaṇī śubhakarmāṇi
Instrumentalśubhakarmaṇā śubhakarmabhyām śubhakarmabhiḥ
Dativeśubhakarmaṇe śubhakarmabhyām śubhakarmabhyaḥ
Ablativeśubhakarmaṇaḥ śubhakarmabhyām śubhakarmabhyaḥ
Genitiveśubhakarmaṇaḥ śubhakarmaṇoḥ śubhakarmaṇām
Locativeśubhakarmaṇi śubhakarmaṇoḥ śubhakarmasu

Compound śubhakarma -

Adverb -śubhakarma -śubhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria