Declension table of ?śubhakarman

Deva

MasculineSingularDualPlural
Nominativeśubhakarmā śubhakarmāṇau śubhakarmāṇaḥ
Vocativeśubhakarman śubhakarmāṇau śubhakarmāṇaḥ
Accusativeśubhakarmāṇam śubhakarmāṇau śubhakarmaṇaḥ
Instrumentalśubhakarmaṇā śubhakarmabhyām śubhakarmabhiḥ
Dativeśubhakarmaṇe śubhakarmabhyām śubhakarmabhyaḥ
Ablativeśubhakarmaṇaḥ śubhakarmabhyām śubhakarmabhyaḥ
Genitiveśubhakarmaṇaḥ śubhakarmaṇoḥ śubhakarmaṇām
Locativeśubhakarmaṇi śubhakarmaṇoḥ śubhakarmasu

Compound śubhakarma -

Adverb -śubhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria