Declension table of ?śubhakāmyā

Deva

FeminineSingularDualPlural
Nominativeśubhakāmyā śubhakāmye śubhakāmyāḥ
Vocativeśubhakāmye śubhakāmye śubhakāmyāḥ
Accusativeśubhakāmyām śubhakāmye śubhakāmyāḥ
Instrumentalśubhakāmyayā śubhakāmyābhyām śubhakāmyābhiḥ
Dativeśubhakāmyāyai śubhakāmyābhyām śubhakāmyābhyaḥ
Ablativeśubhakāmyāyāḥ śubhakāmyābhyām śubhakāmyābhyaḥ
Genitiveśubhakāmyāyāḥ śubhakāmyayoḥ śubhakāmyānām
Locativeśubhakāmyāyām śubhakāmyayoḥ śubhakāmyāsu

Adverb -śubhakāmyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria