Declension table of ?śubhakāmā

Deva

FeminineSingularDualPlural
Nominativeśubhakāmā śubhakāme śubhakāmāḥ
Vocativeśubhakāme śubhakāme śubhakāmāḥ
Accusativeśubhakāmām śubhakāme śubhakāmāḥ
Instrumentalśubhakāmayā śubhakāmābhyām śubhakāmābhiḥ
Dativeśubhakāmāyai śubhakāmābhyām śubhakāmābhyaḥ
Ablativeśubhakāmāyāḥ śubhakāmābhyām śubhakāmābhyaḥ
Genitiveśubhakāmāyāḥ śubhakāmayoḥ śubhakāmānām
Locativeśubhakāmāyām śubhakāmayoḥ śubhakāmāsu

Adverb -śubhakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria