Declension table of ?śubhakāma

Deva

NeuterSingularDualPlural
Nominativeśubhakāmam śubhakāme śubhakāmāni
Vocativeśubhakāma śubhakāme śubhakāmāni
Accusativeśubhakāmam śubhakāme śubhakāmāni
Instrumentalśubhakāmena śubhakāmābhyām śubhakāmaiḥ
Dativeśubhakāmāya śubhakāmābhyām śubhakāmebhyaḥ
Ablativeśubhakāmāt śubhakāmābhyām śubhakāmebhyaḥ
Genitiveśubhakāmasya śubhakāmayoḥ śubhakāmānām
Locativeśubhakāme śubhakāmayoḥ śubhakāmeṣu

Compound śubhakāma -

Adverb -śubhakāmam -śubhakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria