Declension table of ?śubhajāni

Deva

MasculineSingularDualPlural
Nominativeśubhajāniḥ śubhajānī śubhajānayaḥ
Vocativeśubhajāne śubhajānī śubhajānayaḥ
Accusativeśubhajānim śubhajānī śubhajānīn
Instrumentalśubhajāninā śubhajānibhyām śubhajānibhiḥ
Dativeśubhajānaye śubhajānibhyām śubhajānibhyaḥ
Ablativeśubhajāneḥ śubhajānibhyām śubhajānibhyaḥ
Genitiveśubhajāneḥ śubhajānyoḥ śubhajānīnām
Locativeśubhajānau śubhajānyoḥ śubhajāniṣu

Compound śubhajāni -

Adverb -śubhajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria