Declension table of ?śubhajālihasta

Deva

MasculineSingularDualPlural
Nominativeśubhajālihastaḥ śubhajālihastau śubhajālihastāḥ
Vocativeśubhajālihasta śubhajālihastau śubhajālihastāḥ
Accusativeśubhajālihastam śubhajālihastau śubhajālihastān
Instrumentalśubhajālihastena śubhajālihastābhyām śubhajālihastaiḥ śubhajālihastebhiḥ
Dativeśubhajālihastāya śubhajālihastābhyām śubhajālihastebhyaḥ
Ablativeśubhajālihastāt śubhajālihastābhyām śubhajālihastebhyaḥ
Genitiveśubhajālihastasya śubhajālihastayoḥ śubhajālihastānām
Locativeśubhajālihaste śubhajālihastayoḥ śubhajālihasteṣu

Compound śubhajālihasta -

Adverb -śubhajālihastam -śubhajālihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria