Declension table of ?śubhaikadṛś

Deva

NeuterSingularDualPlural
Nominativeśubhaikadṛk śubhaikadṛśī śubhaikadṛṃśi
Vocativeśubhaikadṛk śubhaikadṛśī śubhaikadṛṃśi
Accusativeśubhaikadṛk śubhaikadṛśī śubhaikadṛṃśi
Instrumentalśubhaikadṛśā śubhaikadṛgbhyām śubhaikadṛgbhiḥ
Dativeśubhaikadṛśe śubhaikadṛgbhyām śubhaikadṛgbhyaḥ
Ablativeśubhaikadṛśaḥ śubhaikadṛgbhyām śubhaikadṛgbhyaḥ
Genitiveśubhaikadṛśaḥ śubhaikadṛśoḥ śubhaikadṛśām
Locativeśubhaikadṛśi śubhaikadṛśoḥ śubhaikadṛkṣu

Compound śubhaikadṛk -

Adverb -śubhaikadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria