Declension table of ?śubhaikadṛś

Deva

MasculineSingularDualPlural
Nominativeśubhaikadṛk śubhaikadṛśau śubhaikadṛśaḥ
Vocativeśubhaikadṛk śubhaikadṛśau śubhaikadṛśaḥ
Accusativeśubhaikadṛśam śubhaikadṛśau śubhaikadṛśaḥ
Instrumentalśubhaikadṛśā śubhaikadṛgbhyām śubhaikadṛgbhiḥ
Dativeśubhaikadṛśe śubhaikadṛgbhyām śubhaikadṛgbhyaḥ
Ablativeśubhaikadṛśaḥ śubhaikadṛgbhyām śubhaikadṛgbhyaḥ
Genitiveśubhaikadṛśaḥ śubhaikadṛśoḥ śubhaikadṛśām
Locativeśubhaikadṛśi śubhaikadṛśoḥ śubhaikadṛkṣu

Compound śubhaikadṛk -

Adverb -śubhaikadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria