Declension table of ?śubhagraha

Deva

MasculineSingularDualPlural
Nominativeśubhagrahaḥ śubhagrahau śubhagrahāḥ
Vocativeśubhagraha śubhagrahau śubhagrahāḥ
Accusativeśubhagraham śubhagrahau śubhagrahān
Instrumentalśubhagraheṇa śubhagrahābhyām śubhagrahaiḥ śubhagrahebhiḥ
Dativeśubhagrahāya śubhagrahābhyām śubhagrahebhyaḥ
Ablativeśubhagrahāt śubhagrahābhyām śubhagrahebhyaḥ
Genitiveśubhagrahasya śubhagrahayoḥ śubhagrahāṇām
Locativeśubhagrahe śubhagrahayoḥ śubhagraheṣu

Compound śubhagraha -

Adverb -śubhagraham -śubhagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria