Declension table of ?śubhagarbha

Deva

MasculineSingularDualPlural
Nominativeśubhagarbhaḥ śubhagarbhau śubhagarbhāḥ
Vocativeśubhagarbha śubhagarbhau śubhagarbhāḥ
Accusativeśubhagarbham śubhagarbhau śubhagarbhān
Instrumentalśubhagarbheṇa śubhagarbhābhyām śubhagarbhaiḥ śubhagarbhebhiḥ
Dativeśubhagarbhāya śubhagarbhābhyām śubhagarbhebhyaḥ
Ablativeśubhagarbhāt śubhagarbhābhyām śubhagarbhebhyaḥ
Genitiveśubhagarbhasya śubhagarbhayoḥ śubhagarbhāṇām
Locativeśubhagarbhe śubhagarbhayoḥ śubhagarbheṣu

Compound śubhagarbha -

Adverb -śubhagarbham -śubhagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria