Declension table of ?śubhagābhīrī

Deva

FeminineSingularDualPlural
Nominativeśubhagābhīrī śubhagābhīryau śubhagābhīryaḥ
Vocativeśubhagābhīri śubhagābhīryau śubhagābhīryaḥ
Accusativeśubhagābhīrīm śubhagābhīryau śubhagābhīrīḥ
Instrumentalśubhagābhīryā śubhagābhīrībhyām śubhagābhīrībhiḥ
Dativeśubhagābhīryai śubhagābhīrībhyām śubhagābhīrībhyaḥ
Ablativeśubhagābhīryāḥ śubhagābhīrībhyām śubhagābhīrībhyaḥ
Genitiveśubhagābhīryāḥ śubhagābhīryoḥ śubhagābhīrīṇām
Locativeśubhagābhīryām śubhagābhīryoḥ śubhagābhīrīṣu

Compound śubhagābhīri - śubhagābhīrī -

Adverb -śubhagābhīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria